Original

प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः ।अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् ॥ २८ ॥

Segmented

प्राग्ज्योतिषम् महा-इष्वासम् हैडिम्बो राक्षस-उत्तमः अभिदुद्राव वेगेन मत्तो मत्तम् इव द्विपम्

Analysis

Word Lemma Parse
प्राग्ज्योतिषम् प्राग्ज्योतिष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
हैडिम्बो हैडिम्ब pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s