Original

चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो ।आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् ॥ २७ ॥

Segmented

चित्रसेनम् विकर्णम् च तथा दुर्मर्षणम् विभो आर्जुनिः समरे राजन् ते पुत्रान् अयोधयत्

Analysis

Word Lemma Parse
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
दुर्मर्षणम् दुर्मर्षण pos=n,g=m,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अयोधयत् योधय् pos=v,p=3,n=s,l=lan