Original

सर्वे नृपास्तु समरे धनंजयमयोधयन् ।भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् ॥ २६ ॥

Segmented

सर्वे नृपाः तु समरे धनंजयम् अयोधयन् भीमसेनो रणे यत्तो हार्दिक्यम् समवारयत्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अयोधयन् योधय् pos=v,p=3,n=p,l=lan
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
समवारयत् संवारय् pos=v,p=3,n=s,l=lan