Original

नकुलः सहदेवश्च राजन्मद्रेशमीयतुः ।विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ ॥ २५ ॥

Segmented

नकुलः सहदेवः च राजन् मद्र-ईशम् ईयतुः विन्द-अनुविन्दौ आवन्त्यौ इरावन्तम् अभिद्रुतौ

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मद्र मद्र pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
ईयतुः pos=v,p=3,n=d,l=lit
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
इरावन्तम् इरावन्त् pos=n,g=m,c=2,n=s
अभिद्रुतौ अभिद्रु pos=va,g=m,c=1,n=d,f=part