Original

भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम् ।स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् ॥ २४ ॥

Segmented

भारद्वाजो ययौ मत्स्यम् द्रौणि च अपि शिखण्डिनम् स्वयम् दुर्योधनो राजा पार्षतम् समुपाद्रवत्

Analysis

Word Lemma Parse
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan