Original

बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः ।इतरेतरतः शूराः सहसैन्याः प्रहारिणः ॥ २३ ॥

Segmented

बिभित्सवः ततस् व्यूहम् निर्ययुः युद्ध-काङ्क्षिणः इतरेतरतः शूराः सह सैन्याः प्रहारिणः

Analysis

Word Lemma Parse
बिभित्सवः बिभित्सु pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
युद्ध युद्ध pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p
इतरेतरतः इतरेतर pos=n,g=m,c=5,n=s
शूराः शूर pos=n,g=m,c=1,n=p
सह सह pos=i
सैन्याः सैन्य pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p