Original

मण्डलं तु समालोक्य व्यूहं परमदारुणम् ।स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् ॥ २१ ॥

Segmented

मण्डलम् तु समालोक्य व्यूहम् परम-दारुणम् स्वयम् युधिष्ठिरो राजा व्यूहम् वज्रम् अथ अकरोत्

Analysis

Word Lemma Parse
मण्डलम् मण्डल pos=n,g=m,c=2,n=s
तु तु pos=i
समालोक्य समालोकय् pos=vi
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
दारुणम् दारुण pos=a,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
अथ अथ pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan