Original

अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः ।अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः ॥ २ ॥

Segmented

अहम् द्रोणः च शल्यः च कृतवर्मा च सात्वतः अश्वत्थामा विकर्णः च सोमदत्तो ऽथ सैन्धवः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s