Original

दुर्योधनस्तु समरे दंशितो रथमास्थितः ।व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ॥ १८ ॥

Segmented

दुर्योधनः तु समरे दंशितो रथम् आस्थितः व्यभ्राजत श्रिया जुष्टो यथा शक्रः त्रिविष्टपे

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
दंशितो दंशय् pos=va,g=m,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
व्यभ्राजत विभ्राज् pos=v,p=3,n=s,l=lan
श्रिया श्री pos=n,g=f,c=3,n=s
जुष्टो जुष् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
त्रिविष्टपे त्रिविष्टप pos=n,g=n,c=7,n=s