Original

रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते ।संनद्धाः समदृश्यन्त राजानश्च महाबलाः ॥ १७ ॥

Segmented

रक्ः च तैः शूरैः गोपय् च तेन ते संनद्धाः समदृश्यन्त राजानः च महा-बलाः

Analysis

Word Lemma Parse
रक्ः रक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
तैः तद् pos=n,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
गोपय् गोपय् pos=va,g=m,c=1,n=p,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
संनद्धाः संनह् pos=va,g=m,c=1,n=p,f=part
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p