Original

दशाश्वानां सहस्राणि दन्तिनां च तथैव च ।रथानामयुतं चापि पुत्राश्च तव दंशिताः ।चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम् ॥ १६ ॥

Segmented

दश अश्वानाम् सहस्राणि दन्तिनाम् च तथा एव च रथानाम् अयुतम् च अपि पुत्राः च तव दंशिताः चित्रसेन-आदयः शूरा अभ्यरक्षन् पितामहम्

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
दन्तिनाम् दन्तिन् pos=n,g=m,c=6,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
pos=i
रथानाम् रथ pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
तव त्वद् pos=n,g=,c=6,n=s
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
चित्रसेन चित्रसेन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
अभ्यरक्षन् अभिरक्ष् pos=v,p=3,n=p,l=lan
पितामहम् पितामह pos=n,g=m,c=2,n=s