Original

एवंव्यूहं महाराज तव सैन्यं महारथैः ।स्थितं रणाय महते भीष्मेण युधि पालितम् ॥ १५ ॥

Segmented

एवम् व्यूहम् महा-राज तव सैन्यम् महा-रथैः स्थितम् रणाय महते भीष्मेण युधि पालितम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
व्यूहम् व्यूह pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
रणाय रण pos=n,g=m,c=4,n=s
महते महत् pos=a,g=m,c=4,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
पालितम् पालय् pos=va,g=n,c=1,n=s,f=part