Original

नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे ।अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः ॥ १४ ॥

Segmented

नागे नागे रथाः सप्त सप्त च अश्वाः रथे रथे अनु अश्वम् दश धानुष्का धानुष्के सप्त चर्मिणः

Analysis

Word Lemma Parse
नागे नाग pos=n,g=m,c=7,n=s
नागे नाग pos=n,g=m,c=7,n=s
रथाः रथ pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
रथे रथ pos=n,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
अनु अनु pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
दश दशन् pos=n,g=n,c=1,n=s
धानुष्का धानुष्क pos=n,g=m,c=1,n=p
धानुष्के धानुष्क pos=n,g=m,c=7,n=s
सप्त सप्तन् pos=n,g=m,c=1,n=p
चर्मिणः चर्मिन् pos=n,g=m,c=1,n=p