Original

रथैरनेकसाहस्रैः समन्तात्परिवारितम् ।अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः ॥ १३ ॥

Segmented

रथैः अनेक-साहस्रैः समन्तात् परिवारितम् अश्व-वृन्दैः महद्भिः च ऋष्टि-तोमर-धारिन्

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
समन्तात् समन्तात् pos=i
परिवारितम् परिवारय् pos=va,g=n,c=1,n=s,f=part
अश्व अश्व pos=n,comp=y
वृन्दैः वृन्द pos=n,g=n,c=3,n=p
महद्भिः महत् pos=a,g=n,c=3,n=p
pos=i
ऋष्टि ऋष्टि pos=n,comp=y
तोमर तोमर pos=n,comp=y
धारिन् धारिन् pos=a,g=n,c=3,n=p