Original

मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम् ।संपूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः ॥ १२ ॥

Segmented

मण्डलम् मनुज-श्रेष्ठ नाना शस्त्र-समाकुलम् सम्पूर्णम् योध-मुख्यैः च तथा दन्तिन्-पदातिभिः

Analysis

Word Lemma Parse
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
मनुज मनुज pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=1,n=s
सम्पूर्णम् सम्पृ pos=va,g=n,c=1,n=s,f=part
योध योध pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
pos=i
तथा तथा pos=i
दन्तिन् दन्तिन् pos=n,comp=y
पदातिभिः पदाति pos=n,g=m,c=3,n=p