Original

ततः प्रभाते विमले स्वेनानीकेन वीर्यवान् ।अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः ॥ ११ ॥

Segmented

ततः प्रभाते विमले स्वेन अनीकेन वीर्यवान् अव्यूहत स्वयम् व्यूहम् भीष्मो व्यूह-विशारदः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
विमले विमल pos=a,g=n,c=7,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
अनीकेन अनीक pos=n,g=n,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अव्यूहत व्यूह् pos=v,p=3,n=s,l=lan
स्वयम् स्वयम् pos=i
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
व्यूह व्यूह pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s