Original

एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम् ।ओषधीं वीर्यसंपन्नां विशल्यश्चाभवत्तदा ॥ १० ॥

Segmented

एवम् उक्त्वा ददौ च अस्मै विशल्यकरणीम् शुभाम् ओषधीम् वीर्य-सम्पन्नाम् विशल्यः च भवत् तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ददौ दा pos=v,p=3,n=s,l=lit
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
विशल्यकरणीम् विशल्यकरणी pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
ओषधीम् ओषधी pos=n,g=f,c=2,n=s
वीर्य वीर्य pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
विशल्यः विशल्य pos=a,g=m,c=1,n=s
pos=i
भवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i