Original

एते तु रौद्रा बहवो महारथा यशस्विनः शूरतमाः कृतास्त्राः ।ये पाण्डवानां समरे सहाया जितक्लमाः क्रोधविषं वमन्ति ॥ ९ ॥

Segmented

एते तु रौद्रा बहवो महा-रथाः यशस्विनः शूरतमाः कृतास्त्राः ये पाण्डवानाम् समरे सहाया जित-क्लमाः क्रोध-विषम् वमन्ति

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
तु तु pos=i
रौद्रा रौद्र pos=a,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
शूरतमाः शूरतम pos=a,g=m,c=1,n=p
कृतास्त्राः कृतास्त्र pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
समरे समर pos=n,g=n,c=7,n=s
सहाया सहाय pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
क्लमाः क्लम pos=n,g=m,c=1,n=p
क्रोध क्रोध pos=n,comp=y
विषम् विष pos=n,g=n,c=2,n=s
वमन्ति वम् pos=v,p=3,n=p,l=lat