Original

परेण यत्नेन विगाह्य सेनां सर्वात्मनाहं तव राजपुत्र ।इच्छामि दातुं विजयं सुखं च न चात्मानं छादयेऽहं त्वदर्थे ॥ ८ ॥

Segmented

परेण यत्नेन विगाह्य सेनाम् सर्व-आत्मना अहम् तव राज-पुत्र इच्छामि दातुम् विजयम् सुखम् च न च आत्मानम् छादये ऽहम् त्वद्-अर्थे

Analysis

Word Lemma Parse
परेण पर pos=n,g=m,c=3,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
विगाह्य विगाह् pos=vi
सेनाम् सेना pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
दातुम् दा pos=vi
विजयम् विजय pos=n,g=m,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
pos=i
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
छादये छादय् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s