Original

तेनैवमुक्तः प्रहसन्महात्मा दुर्योधनं जातमन्युं विदित्वा ।तं प्रत्युवाचाविमना मनस्वी गङ्गासुतः शस्त्रभृतां वरिष्ठः ॥ ७ ॥

Segmented

तेन एवम् उक्तः प्रहसन् महात्मा दुर्योधनम् जात-मन्युम् विदित्वा तम् प्रत्युवाच अविमनस् मनस्वी गङ्गासुतः शस्त्रभृताम् वरिष्ठः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
महात्मा महात्मन् pos=a,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
जात जन् pos=va,comp=y,f=part
मन्युम् मन्यु pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अविमनस् अविमनस् pos=a,g=m,c=1,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
गङ्गासुतः गङ्गासुत pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s