Original

क्रुद्धं तमुद्वीक्ष्य भयेन राजन्संमूर्छितो नालभं शान्तिमद्य ।इच्छे प्रसादात्तव सत्यसंध प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ॥ ६ ॥

Segmented

क्रुद्धम् तम् उद्वीक्ष्य भयेन राजन् संमूर्छितो न अलभम् शान्तिम् अद्य इच्छे प्रसादात् तव सत्य-संध प्राप्तुम् जयम् पाण्डवेयान् च हन्तुम्

Analysis

Word Lemma Parse
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
उद्वीक्ष्य उद्वीक्ष् pos=vi
भयेन भय pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संमूर्छितो सम्मूर्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
अलभम् लभ् pos=v,p=1,n=s,l=lan
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
अद्य अद्य pos=i
इच्छे इष् pos=v,p=1,n=s,l=lat
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
सत्य सत्य pos=a,comp=y
संध संधा pos=n,g=m,c=8,n=s
प्राप्तुम् प्राप् pos=vi
जयम् जय pos=n,g=m,c=2,n=s
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
pos=i
हन्तुम् हन् pos=vi