Original

संमोह्य सर्वान्युधि कीर्तिमन्तो व्यूहं च तं मकरं वज्रकल्पम् ।प्रविश्य भीमेन निबर्हितोऽस्मि घोरैः शरैर्मृत्युदण्डप्रकाशैः ॥ ५ ॥

Segmented

संमोह्य सर्वान् युधि कीर्तिमन्तो व्यूहम् च तम् मकरम् वज्र-कल्पम् प्रविश्य भीमेन निबर्हितो ऽस्मि घोरैः शरैः मृत्यु-दण्ड-प्रकाशैः

Analysis

Word Lemma Parse
संमोह्य संमोहय् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
कीर्तिमन्तो कीर्तिमत् pos=a,g=m,c=1,n=p
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
मकरम् मकर pos=n,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
प्रविश्य प्रविश् pos=vi
भीमेन भीम pos=n,g=m,c=3,n=s
निबर्हितो निबर्हय् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
घोरैः घोर pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
मृत्यु मृत्यु pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
प्रकाशैः प्रकाश pos=n,g=m,c=3,n=p