Original

सैन्यानि रौद्राणि भयानकानि व्यूढानि सम्यग्बहुलध्वजानि ।विदार्य हत्वा च निपीड्य शूरास्ते पाण्डवानां त्वरिता रथौघाः ॥ ४ ॥

Segmented

सैन्यानि रौद्राणि भयानकानि व्यूढानि सम्यग् बहुल-ध्वजानि विदार्य हत्वा च निपीड्य शूरास् ते पाण्डवानाम् त्वरिता रथ-ओघाः

Analysis

Word Lemma Parse
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
रौद्राणि रौद्र pos=a,g=n,c=2,n=p
भयानकानि भयानक pos=a,g=n,c=2,n=p
व्यूढानि व्यूह् pos=va,g=n,c=2,n=p,f=part
सम्यग् सम्यक् pos=i
बहुल बहुल pos=a,comp=y
ध्वजानि ध्वज pos=n,g=n,c=2,n=p
विदार्य विदारय् pos=vi
हत्वा हन् pos=vi
pos=i
निपीड्य निपीडय् pos=vi
शूरास् शूर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
रथ रथ pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p