Original

ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः ।विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ॥ ३ ॥

Segmented

ततस् ते सुतो राजन् चिन्तया अभिपरिप्लुतः विस्रु-शोणित-अञ्ज्-अङ्गः पप्रच्छ इदम् पितामहम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चिन्तया चिन्ता pos=n,g=f,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part
विस्रु विस्रु pos=va,comp=y,f=part
शोणित शोणित pos=n,comp=y
अञ्ज् अञ्ज् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s