Original

विश्रम्य च यथान्यायं पूजयित्वा परस्परम् ।संनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया ॥ २ ॥

Segmented

विश्रम्य च यथान्यायम् पूजयित्वा परस्परम् संनद्धाः समदृश्यन्त भूयो युद्ध-चिकीर्षया

Analysis

Word Lemma Parse
विश्रम्य विश्रम् pos=vi
pos=i
यथान्यायम् यथान्यायम् pos=i
पूजयित्वा पूजय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
संनद्धाः संनह् pos=va,g=m,c=1,n=p,f=part
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
भूयो भूयस् pos=i
युद्ध युद्ध pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s