Original

धनूंषि विस्फारयतां नृपाणां बभूव शब्दस्तुमुलोऽतिघोरः ।विमथ्यतो देवमहासुरौघैर्यथार्णवस्यादियुगे तदानीम् ॥ १८ ॥

Segmented

धनूंषि विस्फारयताम् नृपाणाम् बभूव शब्दः तुमुलः अति घोरः विमथ्यतो देव-महा-असुर-ओघैः यथा अर्णवस्य आदि-युगे तदानीम्

Analysis

Word Lemma Parse
धनूंषि धनुस् pos=n,g=n,c=2,n=p
विस्फारयताम् विस्फारय् pos=va,g=m,c=6,n=p,f=part
नृपाणाम् नृप pos=n,g=m,c=6,n=p
बभूव भू pos=v,p=3,n=s,l=lit
शब्दः शब्द pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
अति अति pos=i
घोरः घोर pos=a,g=m,c=1,n=s
विमथ्यतो विमथ् pos=va,g=m,c=6,n=s,f=part
देव देव pos=n,comp=y
महा महत् pos=a,comp=y
असुर असुर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
यथा यथा pos=i
अर्णवस्य अर्णव pos=n,g=m,c=6,n=s
आदि आदि pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
तदानीम् तदानीम् pos=i