Original

रेजुः पताका रथदन्तिसंस्था वातेरिता भ्राम्यमाणाः समन्तात् ।नानारङ्गाः समरे तत्र राजन्मेघैर्युक्ता विद्युतः खे यथैव ॥ १७ ॥

Segmented

रेजुः पताका रथ-दन्तिन्-संस्थ वात-ईरय् भ्राम्यमाणाः समन्तात् नाना रङ्गाः समरे तत्र राजन् मेघैः युक्ता विद्युतः खे यथा एव

Analysis

Word Lemma Parse
रेजुः राज् pos=v,p=3,n=p,l=lit
पताका पताका pos=n,g=f,c=1,n=p
रथ रथ pos=n,comp=y
दन्तिन् दन्तिन् pos=n,comp=y
संस्थ संस्थ pos=a,g=f,c=1,n=p
वात वात pos=n,comp=y
ईरय् ईरय् pos=va,g=f,c=1,n=p,f=part
भ्राम्यमाणाः भ्रामय् pos=va,g=f,c=1,n=p,f=part
समन्तात् समन्तात् pos=i
नाना नाना pos=i
रङ्गाः रङ्ग pos=n,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मेघैः मेघ pos=n,g=m,c=3,n=p
युक्ता युज् pos=va,g=f,c=1,n=p,f=part
विद्युतः विद्युत् pos=n,g=f,c=1,n=p
खे pos=n,g=n,c=7,n=s
यथा यथा pos=i
एव एव pos=i