Original

रथैश्च पादातगजाश्वसंघैः प्रयाद्भिराजौ विधिवत्प्रणुन्नैः ।समुद्धतं वै तरुणार्कवर्णं रजो बभौ छादयत्सूर्यरश्मीन् ॥ १६ ॥

Segmented

रथैः च पादात-गज-अश्व-संघैः प्रयाद्भिः आजौ विधिवत् प्रणुन्नैः समुद्धतम् वै तरुण-अर्क-वर्णम् रजो बभौ छादयत् सूर्य-रश्मीन्

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
पादात पादात pos=n,comp=y
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
प्रयाद्भिः प्रया pos=va,g=m,c=3,n=p,f=part
आजौ आजि pos=n,g=m,c=7,n=s
विधिवत् विधिवत् pos=i
प्रणुन्नैः प्रणुद् pos=va,g=m,c=3,n=p,f=part
समुद्धतम् समुद्धन् pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
तरुण तरुण pos=a,comp=y
अर्क अर्क pos=n,comp=y
वर्णम् वर्ण pos=n,g=n,c=1,n=s
रजो रजस् pos=n,g=n,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
छादयत् छादय् pos=va,g=n,c=1,n=s,f=part
सूर्य सूर्य pos=n,comp=y
रश्मीन् रश्मि pos=n,g=m,c=2,n=p