Original

वृन्दैः स्थिताश्चापि सुसंप्रयुक्ताश्चकाशिरे दन्तिगणाः समन्तात् ।शस्त्रास्त्रविद्भिर्नरदेव योधैरधिष्ठिताः सैन्यगणास्त्वदीयाः ॥ १५ ॥

Segmented

वृन्दैः स्थिताः च अपि सु सम्प्रयुक्ताः चकाशिरे दन्तिन्-गणाः समन्तात् शस्त्र-अस्त्र-विद् नरदेव योधैः अधिष्ठिताः सैन्य-गणाः त्वदीयाः

Analysis

Word Lemma Parse
वृन्दैः वृन्द pos=n,g=n,c=3,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
सु सु pos=i
सम्प्रयुक्ताः सम्प्रयुज् pos=va,g=m,c=1,n=p,f=part
चकाशिरे काश् pos=v,p=3,n=p,l=lit
दन्तिन् दन्तिन् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
शस्त्र शस्त्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
नरदेव नरदेव pos=n,g=m,c=8,n=s
योधैः योध pos=n,g=m,c=3,n=p
अधिष्ठिताः अधिष्ठा pos=va,g=m,c=1,n=p,f=part
सैन्य सैन्य pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p