Original

प्रहर्षयुक्तानि तु तानि राजन्महान्ति नानाविधशस्त्रवन्ति ।स्थितानि नागाश्वपदातिमन्ति विरेजुराजौ तव राजन्बलानि ॥ १४ ॥

Segmented

प्रहर्ष-युक्तानि तु तानि राजन् महान्ति नानाविध-शस्त्रवत् स्थितानि नाग-अश्व-पदातिमत् विरेजुः आजौ तव राजन् बलानि

Analysis

Word Lemma Parse
प्रहर्ष प्रहर्ष pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=1,n=p,f=part
तु तु pos=i
तानि तद् pos=n,g=n,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
महान्ति महत् pos=a,g=n,c=1,n=p
नानाविध नानाविध pos=a,comp=y
शस्त्रवत् शस्त्रवत् pos=a,g=n,c=2,n=p
स्थितानि स्था pos=va,g=n,c=1,n=p,f=part
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
पदातिमत् पदातिमत् pos=a,g=n,c=1,n=p
विरेजुः विराज् pos=v,p=3,n=p,l=lit
आजौ आजि pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
बलानि बल pos=n,g=n,c=1,n=p