Original

सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छतेत्याह नृपांश्च सर्वान् ।तदाज्ञया तानि विनिर्ययुर्द्रुतं रथाश्वपादातगजायुतानि ॥ १३ ॥

Segmented

सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छत इति आह नृपान् च सर्वान् तद्-आज्ञया तानि विनिर्ययुः द्रुतम् रथ-अश्व-पादात-गज-अयुतानि

Analysis

Word Lemma Parse
सर्वाणि सर्व pos=n,g=n,c=2,n=p
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
ततः ततस् pos=i
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
निर्गच्छत निर्गम् pos=v,p=2,n=p,l=lot
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
नृपान् नृप pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
तद् तद् pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
तानि तद् pos=n,g=n,c=1,n=p
विनिर्ययुः विनिर्या pos=v,p=3,n=p,l=lit
द्रुतम् द्रुतम् pos=i
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
पादात पादात pos=n,comp=y
गज गज pos=n,comp=y
अयुतानि अयुत pos=n,g=n,c=1,n=p