Original

तत्पाण्डवान्योधयिष्यामि राजन्प्रियं च ते सर्वमहं करिष्ये ।श्रुत्वैव चैतत्परमप्रतीतो दुर्योधनः प्रीतमना बभूव ॥ १२ ॥

Segmented

तत् पाण्डवान् योधयिष्यामि राजन् प्रियम् च ते सर्वम् अहम् करिष्ये श्रुत्वा एव च एतत् परम-प्रतीतः दुर्योधनः प्रीत-मनाः बभूव

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
योधयिष्यामि योधय् pos=v,p=1,n=s,l=lrt
राजन् राजन् pos=n,g=m,c=8,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
श्रुत्वा श्रु pos=vi
एव एव pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit