Original

रणे तवार्थाय महानुभाव न जीवितं रक्ष्यतमं ममाद्य ।सर्वांस्तवार्थाय सदेवदैत्याँल्लोकान्दहेयं किमु शत्रूंस्तवेह ॥ ११ ॥

Segmented

रणे ते अर्थाय महा-अनुभावैः न जीवितम् रक्ष्यतमम् मे अद्य

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
अर्थाय अर्थ pos=n,g=m,c=4,n=s
महा महत् pos=a,comp=y
अनुभावैः अनुभाव pos=n,g=m,c=8,n=s
pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s
रक्ष्यतमम् रक्ष्यतम pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i