Original

ते नेह शक्याः सहसा विजेतुं वीर्योन्नद्धाः कृतवैरास्त्वया च ।अहं ह्येतान्प्रतियोत्स्यामि राजन्सर्वात्मना जीवितं त्यज्य वीर ॥ १० ॥

Segmented

ते न इह शक्याः सहसा विजेतुम् वीर्य-उन्नद्धाः कृत-वैराः त्वया च अहम् हि एतान् प्रतियोत्स्यामि राजन् सर्व-आत्मना जीवितम् त्यज्य वीर

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
इह इह pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
विजेतुम् विजि pos=vi
वीर्य वीर्य pos=n,comp=y
उन्नद्धाः उन्नह् pos=va,g=m,c=1,n=p,f=part
कृत कृ pos=va,comp=y,f=part
वैराः वैर pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
प्रतियोत्स्यामि प्रतियुध् pos=v,p=1,n=s,l=lrt
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
त्यज्य त्यज् pos=vi
वीर वीर pos=n,g=m,c=8,n=s