Original

संजय उवाच ।अथ शूरा महाराज परस्परकृतागसः ।जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ॥ १ ॥

Segmented

संजय उवाच अथ शूरा महा-राज परस्पर-कृत-आगस् जग्मुः स्व-शिबिरानि एव रुधिरेण समुक्षिताः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
शूरा शूर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
परस्पर परस्पर pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आगस् आगस् pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
स्व स्व pos=a,comp=y
शिबिरानि शिबिर pos=n,g=n,c=2,n=p
एव एव pos=i
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षिताः समुक्ष् pos=va,g=m,c=1,n=p,f=part