Original

एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् ।समादाय शरान्घोरान्महाशनिसमप्रभान् ॥ ९ ॥

Segmented

एवम् उक्त्वा धनुः घोरम् विकृष्य उद्भ्राम्य च असकृत् समादाय शरान् घोरान् महा-अशनि-सम-प्रभा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
विकृष्य विकृष् pos=vi
उद्भ्राम्य उद्भ्रम् pos=vi
pos=i
असकृत् असकृत् pos=i
समादाय समादा pos=vi
शरान् शर pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=2,n=p