Original

कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा ।अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि ॥ ६ ॥

Segmented

कर्णस्य मतम् आज्ञाय सौबलस्य च यत् पुरा अचिन्त्य पाण्डवान् कामाद् यथेष्टम् कृतवान् असि

Analysis

Word Lemma Parse
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
सौबलस्य सौबल pos=n,g=m,c=6,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
अचिन्त्य अचिन्त्य pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
कामाद् काम pos=n,g=m,c=5,n=s
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat