Original

धर्मराजोऽपि संप्रेक्ष्य धृष्टद्युम्नवृकोदरौ ।मूर्ध्नि चैतावुपाघ्राय संहृष्टः शिबिरं ययौ ॥ ५९ ॥

Segmented

धर्मराजो ऽपि सम्प्रेक्ष्य धृष्टद्युम्न-वृकोदरौ मूर्ध्नि च एतौ उपाघ्राय संहृष्टः शिबिरम् ययौ

Analysis

Word Lemma Parse
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
वृकोदरौ वृकोदर pos=n,g=m,c=2,n=d
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
एतौ एतद् pos=n,g=m,c=2,n=d
उपाघ्राय उपाघ्रा pos=vi
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit