Original

एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम् ।कृत्वावहारं सैन्यानां ययौ स्वशिबिरं नृप ॥ ५८ ॥

Segmented

एवम् भित्त्वा महा-इष्वासः पाण्डवानाम् अनीकिनीम् कृत्वा अवहारम् सैन्यानाम् ययौ स्व-शिबिरम् नृप

Analysis

Word Lemma Parse
एवम् एवम् pos=i
भित्त्वा भिद् pos=vi
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
अवहारम् अवहार pos=n,g=m,c=2,n=s
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
ययौ या pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s