Original

ततः शांतनवः क्रुद्धः शरैः संनतपर्वभिः ।नाशयामास सेनां वै भीष्मस्तेषां महात्मनाम् ।पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् ॥ ५७ ॥

Segmented

ततः शांतनवः क्रुद्धः शरैः संनत-पर्वभिः नाशयामास सेनाम् वै भीष्मः तेषाम् महात्मनाम् पाञ्चालानाम् च सैन्यानि शरैः निन्ये यम-क्षयम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शांतनवः शांतनव pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
नाशयामास नाशय् pos=v,p=3,n=s,l=lit
सेनाम् सेना pos=n,g=f,c=2,n=s
वै वै pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s