Original

तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम् ।अवर्तत महारौद्रं निघ्नतामितरेतरम् ।अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् ॥ ५५ ॥

Segmented

तेषाम् सु तुमुलम् युद्धम् व्यतिषञ्ज्-रथ-द्विपम् अवर्तत महा-रौद्रम् निघ्नताम् इतरेतरम् अन्योन्य-आगस्कृत् राजन् यम-राष्ट्र-विवर्धनम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
व्यतिषञ्ज् व्यतिषञ्ज् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
द्विपम् द्विप pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
अन्योन्य अन्योन्य pos=n,comp=y
आगस्कृत् आगस्कृत् pos=a,g=m,c=6,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
यम यम pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
विवर्धनम् विवर्धन pos=a,g=n,c=1,n=s