Original

वरचापधरा वीरा विचित्रकवचध्वजाः ।विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ॥ ५४ ॥

Segmented

वर-चाप-धराः वीरा विचित्र-कवच-ध्वजाः विविशुः ते परम् सैन्यम् सिंहा इव वनाद् वनम्

Analysis

Word Lemma Parse
वर वर pos=a,comp=y
चाप चाप pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
विचित्र विचित्र pos=a,comp=y
कवच कवच pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
परम् पर pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
सिंहा सिंह pos=n,g=m,c=1,n=p
इव इव pos=i
वनाद् वन pos=n,g=n,c=5,n=s
वनम् वन pos=n,g=n,c=2,n=s