Original

दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा ।शत्रुंजयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः ।प्रत्युद्याता महाराज केकयान्भ्रातरः समम् ॥ ५२ ॥

Segmented

दुर्मुखो दुर्जयः च एव तथा दुर्मर्षणो युवा शत्रुंजयः शत्रु-सहः सर्वे क्रुद्धा यशस्विनः प्रत्युद्याता महा-राज केकयान् भ्रातरः समम्

Analysis

Word Lemma Parse
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
दुर्जयः दुर्जय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
दुर्मर्षणो दुर्मर्षण pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
शत्रुंजयः शत्रुंजय pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
प्रत्युद्याता प्रत्युद्या pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
केकयान् केकय pos=n,g=m,c=2,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
समम् समम् pos=i