Original

तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः ।प्रत्युद्ययुर्महाराज गजा इव महागजान् ॥ ५१ ॥

Segmented

तान् अभ्यापततः प्रेक्ष्य तव पुत्रा महा-रथाः प्रत्युद्ययुः महा-राज गजा इव महा-गजान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अभ्यापततः अभ्यापत् pos=va,g=m,c=2,n=p,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गजा गज pos=n,g=m,c=1,n=p
इव इव pos=i
महा महत् pos=a,comp=y
गजान् गज pos=n,g=m,c=2,n=p