Original

यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे ।तस्य पापस्य गान्धारे पश्य व्यसनमागतम् ॥ ५ ॥

Segmented

यत् त्वम् दुरोदरो भूत्वा पाण्डवान् अवमन्यसे तस्य पापस्य गान्धारे पश्य व्यसनम् आगतम्

Analysis

Word Lemma Parse
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
दुरोदरो दुरोदर pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अवमन्यसे अवमन् pos=v,p=2,n=s,l=lat
तस्य तद् pos=n,g=n,c=6,n=s
पापस्य पाप pos=n,g=n,c=6,n=s
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part