Original

दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन्महारथाः ।जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् ॥ ४९ ॥

Segmented

दुष्कर्णम् निहतम् दृष्ट्वा पञ्च राजन् महा-रथाः जिघांसन्तः शतानीकम् सर्वतः पर्यवारयन्

Analysis

Word Lemma Parse
दुष्कर्णम् दुष्कर्ण pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
जिघांसन्तः जिघांस् pos=va,g=m,c=1,n=p,f=part
शतानीकम् शतानीक pos=n,g=m,c=2,n=s
सर्वतः सर्वतस् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan