Original

अथापरेण भल्लेन सुमुक्तेन निपातिना ।दुष्कर्णं समरे क्रुद्धो विव्याध हृदये भृशम् ॥ ४८ ॥

Segmented

अथ अपरेण भल्लेन सु मुक्तेन निपातिना दुष्कर्णम् समरे क्रुद्धो विव्याध हृदये भृशम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरेण अपर pos=n,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
सु सु pos=i
मुक्तेन मुच् pos=va,g=m,c=3,n=s,f=part
निपातिना निपातिन् pos=a,g=m,c=3,n=s
दुष्कर्णम् दुष्कर्ण pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हृदये हृदय pos=n,g=n,c=7,n=s
भृशम् भृशम् pos=i