Original

अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः ।जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः ॥ ४७ ॥

Segmented

अश्वान् मनोजवान् च अस्य कल्माषान् वीत-कल्मषः जघान निशितैः तूर्णम् सर्वान् द्वादशभिः शरैः

Analysis

Word Lemma Parse
अश्वान् अश्व pos=n,g=m,c=2,n=p
मनोजवान् मनोजव pos=a,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कल्माषान् कल्माष pos=a,g=m,c=2,n=p
वीत वी pos=va,comp=y,f=part
कल्मषः कल्मष pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
तूर्णम् तूर्णम् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p