Original

ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष ।चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ॥ ४६ ॥

Segmented

ततो ऽस्य धनुः एकेन द्वाभ्याम् सूतम् च मारिष

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s