Original

तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः ।मुमोच निशितान्बाणाञ्ज्वलितान्पन्नगानिव ॥ ४५ ॥

Segmented

तिष्ठ तिष्ठ इति च आमन्त्र्य दुष्कर्णम् भ्रातुः अग्रतः मुमोच निशितान् बाणाञ् ज्वलितान् पन्नगान् इव

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
आमन्त्र्य आमन्त्रय् pos=vi
दुष्कर्णम् दुष्कर्ण pos=n,g=m,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
अग्रतः अग्रतस् pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणाञ् बाण pos=n,g=m,c=2,n=p
ज्वलितान् ज्वल् pos=va,g=m,c=2,n=p,f=part
पन्नगान् पन्नग pos=n,g=m,c=2,n=p
इव इव pos=i